Youtube Video Link
Reviews
  • No reviews added yet.
  • Add a review
    वर्णन
    • Description

      ॥ शिव अपराधा क्षमापना स्तोत्रम् ॥

      अदौ कर्मप्रसंगत्कलायति कालुसं मातृकुक्षौ स्थितं मम
      विण्मुत्रमेध्यमध्ये कथयति नितरं जथारो जातवेदः
      यद्यद्वै तत्र दुःखं व्यथयति नितरं सक्यते केन वक्तुम
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      बाल्ये दुहखतिरेको मलालुलितावापुह स्तन्यपने पिपासा
      नो सक्तसेन्द्रियेभ्यो भवगुणजनितः जानतावो मम तुदन्ति

      https://www.youtube.com/embed/oyaI2RPzcyk?si=nTGmXu-3vHqNt1wJ
      नानारोगादिदुःखद्रुदानपरवसः संकरं न स्मरामि
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      प्रौधोऽहं यौवनस्थो विसायविषाधारैः पंचभिर्मर्मसन्धौ।
      दस्तो नास्तोऽविवेकः सुताधनयुवतिसवदुसुख्ये निसंन्नः
      सैविचिन्तविहीनं मम ह्रदयमहो मनगर्वाधिरुढम्
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      वर्धकये केन्द्रियानं विगतगतिमातिस्काधिदैवदितपैः
      पापै रोगैर्वियोयोगैस्त्वनवासितवपुः प्रौधाहिणं च दीनम्
      मिथ्यामोहाभिलासैर्भ्रमति मम मनो धूर्जटेरध्यानशून्यम्
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      न शाक्यं स्मार्कर्मा प्रतिपदागहनप्रत्यवयकुलख्यम्
      श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसरे
      ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यम्
      क्षन्तव्यो मेऽपरदः शिव शिव शिव भो श्री महादेव सम्भो

      स्नात्वा प्रत्युसकाले स्नैपनविधिविधौ नाह्रतं गंगतोयम्
      पूजार्थं वा कदाचिद्बहुतरगहनत्खण्डनबिल्विद्लानि
      नानिता पद्ममाला सरसि विकासिता गंधधुपैः त्वदर्थम्
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      दुग्धैर्माध्वज्युतैरदधिसितसहितैः स्नैपितं नैव लिंगम्
      नं लिपटं चंदनाद्यैः कनकविराचिटैः पूजितं न प्रसूनैः
      धुपैः कर्पुरादिपैर्विविधारास्युटैर्नैव भक्ष्योपहारैः
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      ध्यात्व चित्ते शिवाख्यं प्राचुरतारधनं नैव दत्तं द्विजेभ्यो
      हव्यं ते लक्षसंख्यैरहुतावहावदने नरपितां बीजमन्त्रैः
      नो तप्तं गंगातिरे व्रतजननीयमैः रुद्रजाप्यैर्ना वेदैः
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      स्थित्वा स्थाने सरोजे प्रणवमयमारुत्कुम्भके सूक्ष्ममार्गे
      सन्ते स्वान्ते प्रालिने प्रकटितविभावे ज्योतिरूपेऽपराख्ये
      लिंगजने ब्रह्मवाक्ये सकलातानुगतं संकरं न स्मरामि
      क्षणव्यो मेपराधः शिव शिव शिव भो श्री महादेव सम्भो

      नाग्नो निःसंगसुद्धस्त्रिगुणाविरहितो ध्वस्तमोहन्धकारो
      नासाग्रे न्यास्तदृष्टिर्विदितभावगुणो नैव दृष्टः कदाचित्
      उन्मन्याऽवस्थय त्वं विगतकलीमलं संकरं न स्मरामि
      क्षन्तव्यो मेऽपरदः शिव शिव शिव भो श्री महादेव सम्भो

      click to visit channel